南传早晚课诵

2020年11月15 日

Arahaṃ sammā-sambuddho bhagavā /

世尊是远离尘垢、断尽无明烦恼的阿罗汉、自证成正等正觉

Buddhaṃ bhagavantaṃ abhivādemi /

顶礼佛陀、世尊 (一拜)

Svākkhāto bhagavatā dhammo /

法,世尊已善妙及详尽解说

Dhammaṃ namassāmi /

顶礼佛法 (一拜)

Supaṭipanno bhagavato sāvaka-saṅgho

世尊的追随者、良好的佛法实践者——僧伽

Saṅghaṃ namāmi.

顶礼僧伽 (一拜)

Namo tassa bhagavato arahato

sammā-sambuddhassa /

礼敬世尊、阿罗汉、正等正觉者

Namo tassa bhagavato arahato

sammā-sambuddhassa /

礼敬世尊、阿罗汉、正等正觉者

Namo tassa bhagavato arahato

sammā-sambuddhassa /
礼敬世尊、阿罗汉、正等正觉者

Buddha”m sara.na”m gacchaami.

我皈依佛、忆念佛

Dhamma”m sara.na”m gacchaami.

我皈依法、忆念法

Sa”ngha”m sara.na”m gacchaami.

我皈依僧、忆念僧

Dutiyampi

buddha”m sara.na”m gacchaami.

第二次我皈依佛、忆念佛

Dutiyampi

dhamma”m sara.na”m gacchaami.

第二次我皈依法、忆念法

Dutiyampi

sa”ngha”m sara.na”m gacchaami.

第二次我皈依僧、忆念僧

Tatiyampi

buddha”m sara.na”m gacchaami.

第三次我皈依佛、忆念佛

Tatiyampi

dhamma”m sara.na”m gacchaami.

第三次我皈依法、忆念法

Tatiyampi

sa”ngha”m sara.na”m gacchaami.

第三次我皈依僧、忆念僧

·佛的恩德·

Itipi so bhagavā /

世尊如是:

Arahaṃ /

远离尘垢、断尽无明烦恼的阿罗汉,

Sammā-sambuddho /

自证成正等正觉,

Vijjā-caraṇa-sampanno /

明行足,

Sugato /

善逝

Lokavidū /

世間解

Anuttaro purisa-damma-sārathi /

无上士、调御丈夫

Satthā deva-manussānaṃ /

天人师

Buddho /

佛陀

Bhagavāti /

世尊

·法的恩德·

Svākkhāto bhagavatā dhammo /

法由世尊善妙及详尽解说,

Sandiṭṭhiko /

是可以靠自己就能学习和实践的,

并且能体会到的。

Akāliko /

是可以实践与得到结果的,

超越时间与空间,

Ehipassiko /

是可以邀请其他人亲自体验看看的,

Opanayiko /

向内返照,

Paccattang veditabbo vinyuhiti /

智者皆能自知自证

·僧的恩德·

Supaṭipanno

bhagavato sāvaka-saṅgho /

僧伽是世尊的追随者,

良好的佛法实践者,

Uju-paṭipanno

bhagavato sāvaka-saṅgho /

僧伽是世尊的追随者,

直接的佛法实践者,

Yayapatipanno

bhagavato savakasangho /

僧伽是世尊的追随者,

以求脱离苦的佛法实践者,

Sāmīci-paṭipanno

bhagavato sāvakasaṅgho/

僧伽是世尊追随者,

已是相当深入的佛法实践者,

Yadidaṃ /

他们即是

cattāri purisa-yugāni

aṭṭha purisa-puggalā /

四双八辈行者

Esa bhagavato sāvaka-saṅgho /

那便是世尊的追随者——僧伽

Āhuneyyo /

应当虔诚礼敬

pāhuneyyo /

应当热忱欢迎

dakkhiṇeyyo /

应当布施供养

añjali-karaṇīyo /

应当合十敬礼

Anuttarang punyakkhettang lokassati /

是世间的无上福田。

Loading